वांछित मन्त्र चुनें
देवता: मरूतः ऋषि: कण्वो घौरः छन्द: गायत्री स्वर: षड्जः

मरु॑तो वीळुपा॒णिभि॑श्चि॒त्रा रोध॑स्वती॒रनु॑ । या॒तेमखि॑द्रयामभिः ॥

अंग्रेज़ी लिप्यंतरण

maruto vīḻupāṇibhiś citrā rodhasvatīr anu | yātem akhidrayāmabhiḥ ||

मन्त्र उच्चारण
पद पाठ

मरु॑तः । वी॒ळु॒पा॒णिभिः॑ । चि॒त्राः । रोध॑स्वतीः । अनु॑ । या॒त । ई॒म् । अखि॑द्रयामभिः॥

ऋग्वेद » मण्डल:1» सूक्त:38» मन्त्र:11 | अष्टक:1» अध्याय:3» वर्ग:17» मन्त्र:1 | मण्डल:1» अनुवाक:8» मन्त्र:11


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर वे मनुष्य पवनों से क्या करते हैं, इस विषय का उपदेश अगले मंत्र में किया है।

पदार्थान्वयभाषाः - हे (मरुतः) योगाभ्यासी योग व्यवहार सिद्धि चाहनेवाले पुरुषो ! तुम लोग (अखिद्रयामभिः) निरन्तर गमनशील (वीळुपाणिभिः) दृढ़ बलरूप ग्रहण के साधक व्यवहारवाले पवनों के साथ (रोधस्वतीः) बहुत प्रकार के बांध वा आवरण और (चित्राः) आश्चर्य्य गुणवाली नदी वा नाडियों के (ईम्) (अनु) अनुकूल (यात्) प्राप्त हों ॥११॥
भावार्थभाषाः - पवनों में गमन बल और व्यवहार होने के हेतु स्वाभाविक धर्म हैं और ये निश्चय करके नदियों को चलानेवाले नाड़ियों के मध्य में गमन करते हुए रुधिर रसादि को शरीर के अवयवों में प्राप्त करते हैं इस कारण योगी लोग योगाभ्यास और अन्य मनुष्य बल आदि के साधनरूप वायुओं से बड़े-२ उपकार ग्रहण करें ॥११॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

(मरुतः) योगाभ्यासिनो व्यवहारसाधका वा जनाः (वीळुपाणिभिः) वीळूनि दृढानि बलानि पाणयोर्ग्रहणसाधनव्यवहारयोर्थेषां तैः। वीड्विति बलनामसु पठितम्। निघं० २।९। (चित्राः) अद्भुतगुणाः (रोधस्वतीः) रोधो बहुविधमावर्णं विद्यते यासां नदीनां नाडीनां वा ताः रोधस्वत्य इति नदीनामसु पठितम्। निघं० १।१३। (अनु) अनुकूले (यात) प्राप्नुत (ईम्) एव (अखिद्रयामभिः) +अच्छिन्नानि निरन्तराणि निगमनानि येषां तैः। स्फायितञ्चि० उ० २।१४। इति रक्। सर्वधातुभ्यो मनिन् इति करणे मनिंश्च ॥११॥ +[अखिन्नानि]

अन्वय:

पुनस्ते मानवः वायुभिः किं कुर्वन्तीत्युपदिश्यते।

पदार्थान्वयभाषाः - हे मरुतो यूयमखिद्रयामभिर्वीळुपाणिभिः पवनैः सह रोधस्वतीश्चित्रा ईमनुयात ॥११॥
भावार्थभाषाः - वायुषु गमनबलव्यवहारहेतूनि कर्माणि स्वाभाविकानि सन्ति। एते खलु नदीनां गमयितारो नाडींनां मध्ये गच्छन्तो रुधिररसादिकं शरीराऽवयवेषु प्रापयन्ति तस्माद्योगिभिर्योगाभ्यासेनेतरैर्जनैश्च बलादिसाधनाय वायुभ्यो महोपकारा ग्राह्याः ॥११॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - वायूमध्ये गमन बल व व्यवहाराचे स्वाभाविक धर्म आहेत व ते निश्चयपूर्वक नद्या चालविण्यात, नाड्यांमध्ये गमन करण्यात रस रक्त इत्यादी शरीराच्या अवयवात असतात, यामुळे योग्यांनी योगाभ्यास व इतर माणसांनी बल इत्यादी साधनरूपी वायूकडून महाउपकार घ्यावेत. ॥ ११ ॥